Declension table of ?vyalīkatā

Deva

FeminineSingularDualPlural
Nominativevyalīkatā vyalīkate vyalīkatāḥ
Vocativevyalīkate vyalīkate vyalīkatāḥ
Accusativevyalīkatām vyalīkate vyalīkatāḥ
Instrumentalvyalīkatayā vyalīkatābhyām vyalīkatābhiḥ
Dativevyalīkatāyai vyalīkatābhyām vyalīkatābhyaḥ
Ablativevyalīkatāyāḥ vyalīkatābhyām vyalīkatābhyaḥ
Genitivevyalīkatāyāḥ vyalīkatayoḥ vyalīkatānām
Locativevyalīkatāyām vyalīkatayoḥ vyalīkatāsu

Adverb -vyalīkatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria