Declension table of ?vyaktībhāva

Deva

MasculineSingularDualPlural
Nominativevyaktībhāvaḥ vyaktībhāvau vyaktībhāvāḥ
Vocativevyaktībhāva vyaktībhāvau vyaktībhāvāḥ
Accusativevyaktībhāvam vyaktībhāvau vyaktībhāvān
Instrumentalvyaktībhāvena vyaktībhāvābhyām vyaktībhāvaiḥ vyaktībhāvebhiḥ
Dativevyaktībhāvāya vyaktībhāvābhyām vyaktībhāvebhyaḥ
Ablativevyaktībhāvāt vyaktībhāvābhyām vyaktībhāvebhyaḥ
Genitivevyaktībhāvasya vyaktībhāvayoḥ vyaktībhāvānām
Locativevyaktībhāve vyaktībhāvayoḥ vyaktībhāveṣu

Compound vyaktībhāva -

Adverb -vyaktībhāvam -vyaktībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria