Declension table of ?vyaktavikramā

Deva

FeminineSingularDualPlural
Nominativevyaktavikramā vyaktavikrame vyaktavikramāḥ
Vocativevyaktavikrame vyaktavikrame vyaktavikramāḥ
Accusativevyaktavikramām vyaktavikrame vyaktavikramāḥ
Instrumentalvyaktavikramayā vyaktavikramābhyām vyaktavikramābhiḥ
Dativevyaktavikramāyai vyaktavikramābhyām vyaktavikramābhyaḥ
Ablativevyaktavikramāyāḥ vyaktavikramābhyām vyaktavikramābhyaḥ
Genitivevyaktavikramāyāḥ vyaktavikramayoḥ vyaktavikramāṇām
Locativevyaktavikramāyām vyaktavikramayoḥ vyaktavikramāsu

Adverb -vyaktavikramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria