Declension table of ?vyaktavāc

Deva

FeminineSingularDualPlural
Nominativevyaktavāk vyaktavācau vyaktavācaḥ
Vocativevyaktavāk vyaktavācau vyaktavācaḥ
Accusativevyaktavācam vyaktavācau vyaktavācaḥ
Instrumentalvyaktavācā vyaktavāgbhyām vyaktavāgbhiḥ
Dativevyaktavāce vyaktavāgbhyām vyaktavāgbhyaḥ
Ablativevyaktavācaḥ vyaktavāgbhyām vyaktavāgbhyaḥ
Genitivevyaktavācaḥ vyaktavācoḥ vyaktavācām
Locativevyaktavāci vyaktavācoḥ vyaktavākṣu

Compound vyaktavāk -

Adverb -vyaktavāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria