Declension table of ?vyaktatva

Deva

NeuterSingularDualPlural
Nominativevyaktatvam vyaktatve vyaktatvāni
Vocativevyaktatva vyaktatve vyaktatvāni
Accusativevyaktatvam vyaktatve vyaktatvāni
Instrumentalvyaktatvena vyaktatvābhyām vyaktatvaiḥ
Dativevyaktatvāya vyaktatvābhyām vyaktatvebhyaḥ
Ablativevyaktatvāt vyaktatvābhyām vyaktatvebhyaḥ
Genitivevyaktatvasya vyaktatvayoḥ vyaktatvānām
Locativevyaktatve vyaktatvayoḥ vyaktatveṣu

Compound vyaktatva -

Adverb -vyaktatvam -vyaktatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria