Declension table of ?vyaktatā

Deva

FeminineSingularDualPlural
Nominativevyaktatā vyaktate vyaktatāḥ
Vocativevyaktate vyaktate vyaktatāḥ
Accusativevyaktatām vyaktate vyaktatāḥ
Instrumentalvyaktatayā vyaktatābhyām vyaktatābhiḥ
Dativevyaktatāyai vyaktatābhyām vyaktatābhyaḥ
Ablativevyaktatāyāḥ vyaktatābhyām vyaktatābhyaḥ
Genitivevyaktatāyāḥ vyaktatayoḥ vyaktatānām
Locativevyaktatāyām vyaktatayoḥ vyaktatāsu

Adverb -vyaktatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria