Declension table of ?vyaktarāśi

Deva

MasculineSingularDualPlural
Nominativevyaktarāśiḥ vyaktarāśī vyaktarāśayaḥ
Vocativevyaktarāśe vyaktarāśī vyaktarāśayaḥ
Accusativevyaktarāśim vyaktarāśī vyaktarāśīn
Instrumentalvyaktarāśinā vyaktarāśibhyām vyaktarāśibhiḥ
Dativevyaktarāśaye vyaktarāśibhyām vyaktarāśibhyaḥ
Ablativevyaktarāśeḥ vyaktarāśibhyām vyaktarāśibhyaḥ
Genitivevyaktarāśeḥ vyaktarāśyoḥ vyaktarāśīnām
Locativevyaktarāśau vyaktarāśyoḥ vyaktarāśiṣu

Compound vyaktarāśi -

Adverb -vyaktarāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria