Declension table of ?vyaktamaya

Deva

NeuterSingularDualPlural
Nominativevyaktamayam vyaktamaye vyaktamayāni
Vocativevyaktamaya vyaktamaye vyaktamayāni
Accusativevyaktamayam vyaktamaye vyaktamayāni
Instrumentalvyaktamayena vyaktamayābhyām vyaktamayaiḥ
Dativevyaktamayāya vyaktamayābhyām vyaktamayebhyaḥ
Ablativevyaktamayāt vyaktamayābhyām vyaktamayebhyaḥ
Genitivevyaktamayasya vyaktamayayoḥ vyaktamayānām
Locativevyaktamaye vyaktamayayoḥ vyaktamayeṣu

Compound vyaktamaya -

Adverb -vyaktamayam -vyaktamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria