Declension table of ?vyaktalavaṇā

Deva

FeminineSingularDualPlural
Nominativevyaktalavaṇā vyaktalavaṇe vyaktalavaṇāḥ
Vocativevyaktalavaṇe vyaktalavaṇe vyaktalavaṇāḥ
Accusativevyaktalavaṇām vyaktalavaṇe vyaktalavaṇāḥ
Instrumentalvyaktalavaṇayā vyaktalavaṇābhyām vyaktalavaṇābhiḥ
Dativevyaktalavaṇāyai vyaktalavaṇābhyām vyaktalavaṇābhyaḥ
Ablativevyaktalavaṇāyāḥ vyaktalavaṇābhyām vyaktalavaṇābhyaḥ
Genitivevyaktalavaṇāyāḥ vyaktalavaṇayoḥ vyaktalavaṇānām
Locativevyaktalavaṇāyām vyaktalavaṇayoḥ vyaktalavaṇāsu

Adverb -vyaktalavaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria