Declension table of ?vyaktalavaṇa

Deva

MasculineSingularDualPlural
Nominativevyaktalavaṇaḥ vyaktalavaṇau vyaktalavaṇāḥ
Vocativevyaktalavaṇa vyaktalavaṇau vyaktalavaṇāḥ
Accusativevyaktalavaṇam vyaktalavaṇau vyaktalavaṇān
Instrumentalvyaktalavaṇena vyaktalavaṇābhyām vyaktalavaṇaiḥ vyaktalavaṇebhiḥ
Dativevyaktalavaṇāya vyaktalavaṇābhyām vyaktalavaṇebhyaḥ
Ablativevyaktalavaṇāt vyaktalavaṇābhyām vyaktalavaṇebhyaḥ
Genitivevyaktalavaṇasya vyaktalavaṇayoḥ vyaktalavaṇānām
Locativevyaktalavaṇe vyaktalavaṇayoḥ vyaktalavaṇeṣu

Compound vyaktalavaṇa -

Adverb -vyaktalavaṇam -vyaktalavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria