Declension table of ?vyaktalakṣman

Deva

NeuterSingularDualPlural
Nominativevyaktalakṣma vyaktalakṣmaṇī vyaktalakṣmāṇi
Vocativevyaktalakṣman vyaktalakṣma vyaktalakṣmaṇī vyaktalakṣmāṇi
Accusativevyaktalakṣma vyaktalakṣmaṇī vyaktalakṣmāṇi
Instrumentalvyaktalakṣmaṇā vyaktalakṣmabhyām vyaktalakṣmabhiḥ
Dativevyaktalakṣmaṇe vyaktalakṣmabhyām vyaktalakṣmabhyaḥ
Ablativevyaktalakṣmaṇaḥ vyaktalakṣmabhyām vyaktalakṣmabhyaḥ
Genitivevyaktalakṣmaṇaḥ vyaktalakṣmaṇoḥ vyaktalakṣmaṇām
Locativevyaktalakṣmaṇi vyaktalakṣmaṇoḥ vyaktalakṣmasu

Compound vyaktalakṣma -

Adverb -vyaktalakṣma -vyaktalakṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria