Declension table of ?vyaktalakṣmaṇā

Deva

FeminineSingularDualPlural
Nominativevyaktalakṣmaṇā vyaktalakṣmaṇe vyaktalakṣmaṇāḥ
Vocativevyaktalakṣmaṇe vyaktalakṣmaṇe vyaktalakṣmaṇāḥ
Accusativevyaktalakṣmaṇām vyaktalakṣmaṇe vyaktalakṣmaṇāḥ
Instrumentalvyaktalakṣmaṇayā vyaktalakṣmaṇābhyām vyaktalakṣmaṇābhiḥ
Dativevyaktalakṣmaṇāyai vyaktalakṣmaṇābhyām vyaktalakṣmaṇābhyaḥ
Ablativevyaktalakṣmaṇāyāḥ vyaktalakṣmaṇābhyām vyaktalakṣmaṇābhyaḥ
Genitivevyaktalakṣmaṇāyāḥ vyaktalakṣmaṇayoḥ vyaktalakṣmaṇānām
Locativevyaktalakṣmaṇāyām vyaktalakṣmaṇayoḥ vyaktalakṣmaṇāsu

Adverb -vyaktalakṣmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria