Declension table of ?vyaktakṛtya

Deva

NeuterSingularDualPlural
Nominativevyaktakṛtyam vyaktakṛtye vyaktakṛtyāni
Vocativevyaktakṛtya vyaktakṛtye vyaktakṛtyāni
Accusativevyaktakṛtyam vyaktakṛtye vyaktakṛtyāni
Instrumentalvyaktakṛtyena vyaktakṛtyābhyām vyaktakṛtyaiḥ
Dativevyaktakṛtyāya vyaktakṛtyābhyām vyaktakṛtyebhyaḥ
Ablativevyaktakṛtyāt vyaktakṛtyābhyām vyaktakṛtyebhyaḥ
Genitivevyaktakṛtyasya vyaktakṛtyayoḥ vyaktakṛtyānām
Locativevyaktakṛtye vyaktakṛtyayoḥ vyaktakṛtyeṣu

Compound vyaktakṛtya -

Adverb -vyaktakṛtyam -vyaktakṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria