Declension table of ?vyaktagaṇita

Deva

NeuterSingularDualPlural
Nominativevyaktagaṇitam vyaktagaṇite vyaktagaṇitāni
Vocativevyaktagaṇita vyaktagaṇite vyaktagaṇitāni
Accusativevyaktagaṇitam vyaktagaṇite vyaktagaṇitāni
Instrumentalvyaktagaṇitena vyaktagaṇitābhyām vyaktagaṇitaiḥ
Dativevyaktagaṇitāya vyaktagaṇitābhyām vyaktagaṇitebhyaḥ
Ablativevyaktagaṇitāt vyaktagaṇitābhyām vyaktagaṇitebhyaḥ
Genitivevyaktagaṇitasya vyaktagaṇitayoḥ vyaktagaṇitānām
Locativevyaktagaṇite vyaktagaṇitayoḥ vyaktagaṇiteṣu

Compound vyaktagaṇita -

Adverb -vyaktagaṇitam -vyaktagaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria