Declension table of ?vyaktadṛṣṭārtha

Deva

NeuterSingularDualPlural
Nominativevyaktadṛṣṭārtham vyaktadṛṣṭārthe vyaktadṛṣṭārthāni
Vocativevyaktadṛṣṭārtha vyaktadṛṣṭārthe vyaktadṛṣṭārthāni
Accusativevyaktadṛṣṭārtham vyaktadṛṣṭārthe vyaktadṛṣṭārthāni
Instrumentalvyaktadṛṣṭārthena vyaktadṛṣṭārthābhyām vyaktadṛṣṭārthaiḥ
Dativevyaktadṛṣṭārthāya vyaktadṛṣṭārthābhyām vyaktadṛṣṭārthebhyaḥ
Ablativevyaktadṛṣṭārthāt vyaktadṛṣṭārthābhyām vyaktadṛṣṭārthebhyaḥ
Genitivevyaktadṛṣṭārthasya vyaktadṛṣṭārthayoḥ vyaktadṛṣṭārthānām
Locativevyaktadṛṣṭārthe vyaktadṛṣṭārthayoḥ vyaktadṛṣṭārtheṣu

Compound vyaktadṛṣṭārtha -

Adverb -vyaktadṛṣṭārtham -vyaktadṛṣṭārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria