Declension table of ?vyaktabhujā

Deva

FeminineSingularDualPlural
Nominativevyaktabhujā vyaktabhuje vyaktabhujāḥ
Vocativevyaktabhuje vyaktabhuje vyaktabhujāḥ
Accusativevyaktabhujām vyaktabhuje vyaktabhujāḥ
Instrumentalvyaktabhujayā vyaktabhujābhyām vyaktabhujābhiḥ
Dativevyaktabhujāyai vyaktabhujābhyām vyaktabhujābhyaḥ
Ablativevyaktabhujāyāḥ vyaktabhujābhyām vyaktabhujābhyaḥ
Genitivevyaktabhujāyāḥ vyaktabhujayoḥ vyaktabhujānām
Locativevyaktabhujāyām vyaktabhujayoḥ vyaktabhujāsu

Adverb -vyaktabhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria