Declension table of ?vyaktāvadhūtā

Deva

FeminineSingularDualPlural
Nominativevyaktāvadhūtā vyaktāvadhūte vyaktāvadhūtāḥ
Vocativevyaktāvadhūte vyaktāvadhūte vyaktāvadhūtāḥ
Accusativevyaktāvadhūtām vyaktāvadhūte vyaktāvadhūtāḥ
Instrumentalvyaktāvadhūtayā vyaktāvadhūtābhyām vyaktāvadhūtābhiḥ
Dativevyaktāvadhūtāyai vyaktāvadhūtābhyām vyaktāvadhūtābhyaḥ
Ablativevyaktāvadhūtāyāḥ vyaktāvadhūtābhyām vyaktāvadhūtābhyaḥ
Genitivevyaktāvadhūtāyāḥ vyaktāvadhūtayoḥ vyaktāvadhūtānām
Locativevyaktāvadhūtāyām vyaktāvadhūtayoḥ vyaktāvadhūtāsu

Adverb -vyaktāvadhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria