Declension table of ?vyaktāvadhūta

Deva

NeuterSingularDualPlural
Nominativevyaktāvadhūtam vyaktāvadhūte vyaktāvadhūtāni
Vocativevyaktāvadhūta vyaktāvadhūte vyaktāvadhūtāni
Accusativevyaktāvadhūtam vyaktāvadhūte vyaktāvadhūtāni
Instrumentalvyaktāvadhūtena vyaktāvadhūtābhyām vyaktāvadhūtaiḥ
Dativevyaktāvadhūtāya vyaktāvadhūtābhyām vyaktāvadhūtebhyaḥ
Ablativevyaktāvadhūtāt vyaktāvadhūtābhyām vyaktāvadhūtebhyaḥ
Genitivevyaktāvadhūtasya vyaktāvadhūtayoḥ vyaktāvadhūtānām
Locativevyaktāvadhūte vyaktāvadhūtayoḥ vyaktāvadhūteṣu

Compound vyaktāvadhūta -

Adverb -vyaktāvadhūtam -vyaktāvadhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria