Declension table of ?vyaktāvadhūta

Deva

MasculineSingularDualPlural
Nominativevyaktāvadhūtaḥ vyaktāvadhūtau vyaktāvadhūtāḥ
Vocativevyaktāvadhūta vyaktāvadhūtau vyaktāvadhūtāḥ
Accusativevyaktāvadhūtam vyaktāvadhūtau vyaktāvadhūtān
Instrumentalvyaktāvadhūtena vyaktāvadhūtābhyām vyaktāvadhūtaiḥ vyaktāvadhūtebhiḥ
Dativevyaktāvadhūtāya vyaktāvadhūtābhyām vyaktāvadhūtebhyaḥ
Ablativevyaktāvadhūtāt vyaktāvadhūtābhyām vyaktāvadhūtebhyaḥ
Genitivevyaktāvadhūtasya vyaktāvadhūtayoḥ vyaktāvadhūtānām
Locativevyaktāvadhūte vyaktāvadhūtayoḥ vyaktāvadhūteṣu

Compound vyaktāvadhūta -

Adverb -vyaktāvadhūtam -vyaktāvadhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria