Declension table of vyakta

Deva

MasculineSingularDualPlural
Nominativevyaktaḥ vyaktau vyaktāḥ
Vocativevyakta vyaktau vyaktāḥ
Accusativevyaktam vyaktau vyaktān
Instrumentalvyaktena vyaktābhyām vyaktaiḥ vyaktebhiḥ
Dativevyaktāya vyaktābhyām vyaktebhyaḥ
Ablativevyaktāt vyaktābhyām vyaktebhyaḥ
Genitivevyaktasya vyaktayoḥ vyaktānām
Locativevyakte vyaktayoḥ vyakteṣu

Compound vyakta -

Adverb -vyaktam -vyaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria