Declension table of ?vyajanacāmara

Deva

NeuterSingularDualPlural
Nominativevyajanacāmaram vyajanacāmare vyajanacāmarāṇi
Vocativevyajanacāmara vyajanacāmare vyajanacāmarāṇi
Accusativevyajanacāmaram vyajanacāmare vyajanacāmarāṇi
Instrumentalvyajanacāmareṇa vyajanacāmarābhyām vyajanacāmaraiḥ
Dativevyajanacāmarāya vyajanacāmarābhyām vyajanacāmarebhyaḥ
Ablativevyajanacāmarāt vyajanacāmarābhyām vyajanacāmarebhyaḥ
Genitivevyajanacāmarasya vyajanacāmarayoḥ vyajanacāmarāṇām
Locativevyajanacāmare vyajanacāmarayoḥ vyajanacāmareṣu

Compound vyajanacāmara -

Adverb -vyajanacāmaram -vyajanacāmarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria