Declension table of ?vyahna

Deva

NeuterSingularDualPlural
Nominativevyahnam vyahne vyahnāni
Vocativevyahna vyahne vyahnāni
Accusativevyahnam vyahne vyahnāni
Instrumentalvyahnena vyahnābhyām vyahnaiḥ
Dativevyahnāya vyahnābhyām vyahnebhyaḥ
Ablativevyahnāt vyahnābhyām vyahnebhyaḥ
Genitivevyahnasya vyahnayoḥ vyahnānām
Locativevyahne vyahnayoḥ vyahneṣu

Compound vyahna -

Adverb -vyahnam -vyahnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria