Declension table of ?vyahna

Deva

MasculineSingularDualPlural
Nominativevyahnaḥ vyahnau vyahnāḥ
Vocativevyahna vyahnau vyahnāḥ
Accusativevyahnam vyahnau vyahnān
Instrumentalvyahnena vyahnābhyām vyahnaiḥ vyahnebhiḥ
Dativevyahnāya vyahnābhyām vyahnebhyaḥ
Ablativevyahnāt vyahnābhyām vyahnebhyaḥ
Genitivevyahnasya vyahnayoḥ vyahnānām
Locativevyahne vyahnayoḥ vyahneṣu

Compound vyahna -

Adverb -vyahnam -vyahnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria