Declension table of ?vyagrahastā

Deva

FeminineSingularDualPlural
Nominativevyagrahastā vyagrahaste vyagrahastāḥ
Vocativevyagrahaste vyagrahaste vyagrahastāḥ
Accusativevyagrahastām vyagrahaste vyagrahastāḥ
Instrumentalvyagrahastayā vyagrahastābhyām vyagrahastābhiḥ
Dativevyagrahastāyai vyagrahastābhyām vyagrahastābhyaḥ
Ablativevyagrahastāyāḥ vyagrahastābhyām vyagrahastābhyaḥ
Genitivevyagrahastāyāḥ vyagrahastayoḥ vyagrahastānām
Locativevyagrahastāyām vyagrahastayoḥ vyagrahastāsu

Adverb -vyagrahastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria