Declension table of ?vyagrahasta

Deva

NeuterSingularDualPlural
Nominativevyagrahastam vyagrahaste vyagrahastāni
Vocativevyagrahasta vyagrahaste vyagrahastāni
Accusativevyagrahastam vyagrahaste vyagrahastāni
Instrumentalvyagrahastena vyagrahastābhyām vyagrahastaiḥ
Dativevyagrahastāya vyagrahastābhyām vyagrahastebhyaḥ
Ablativevyagrahastāt vyagrahastābhyām vyagrahastebhyaḥ
Genitivevyagrahastasya vyagrahastayoḥ vyagrahastānām
Locativevyagrahaste vyagrahastayoḥ vyagrahasteṣu

Compound vyagrahasta -

Adverb -vyagrahastam -vyagrahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria