Declension table of ?vyagrahasta

Deva

MasculineSingularDualPlural
Nominativevyagrahastaḥ vyagrahastau vyagrahastāḥ
Vocativevyagrahasta vyagrahastau vyagrahastāḥ
Accusativevyagrahastam vyagrahastau vyagrahastān
Instrumentalvyagrahastena vyagrahastābhyām vyagrahastaiḥ vyagrahastebhiḥ
Dativevyagrahastāya vyagrahastābhyām vyagrahastebhyaḥ
Ablativevyagrahastāt vyagrahastābhyām vyagrahastebhyaḥ
Genitivevyagrahastasya vyagrahastayoḥ vyagrahastānām
Locativevyagrahaste vyagrahastayoḥ vyagrahasteṣu

Compound vyagrahasta -

Adverb -vyagrahastam -vyagrahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria