Declension table of ?vyaṅkuśa

Deva

MasculineSingularDualPlural
Nominativevyaṅkuśaḥ vyaṅkuśau vyaṅkuśāḥ
Vocativevyaṅkuśa vyaṅkuśau vyaṅkuśāḥ
Accusativevyaṅkuśam vyaṅkuśau vyaṅkuśān
Instrumentalvyaṅkuśena vyaṅkuśābhyām vyaṅkuśaiḥ vyaṅkuśebhiḥ
Dativevyaṅkuśāya vyaṅkuśābhyām vyaṅkuśebhyaḥ
Ablativevyaṅkuśāt vyaṅkuśābhyām vyaṅkuśebhyaḥ
Genitivevyaṅkuśasya vyaṅkuśayoḥ vyaṅkuśānām
Locativevyaṅkuśe vyaṅkuśayoḥ vyaṅkuśeṣu

Compound vyaṅkuśa -

Adverb -vyaṅkuśam -vyaṅkuśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria