Declension table of ?vyaṅgyārthakaumudī

Deva

FeminineSingularDualPlural
Nominativevyaṅgyārthakaumudī vyaṅgyārthakaumudyau vyaṅgyārthakaumudyaḥ
Vocativevyaṅgyārthakaumudi vyaṅgyārthakaumudyau vyaṅgyārthakaumudyaḥ
Accusativevyaṅgyārthakaumudīm vyaṅgyārthakaumudyau vyaṅgyārthakaumudīḥ
Instrumentalvyaṅgyārthakaumudyā vyaṅgyārthakaumudībhyām vyaṅgyārthakaumudībhiḥ
Dativevyaṅgyārthakaumudyai vyaṅgyārthakaumudībhyām vyaṅgyārthakaumudībhyaḥ
Ablativevyaṅgyārthakaumudyāḥ vyaṅgyārthakaumudībhyām vyaṅgyārthakaumudībhyaḥ
Genitivevyaṅgyārthakaumudyāḥ vyaṅgyārthakaumudyoḥ vyaṅgyārthakaumudīnām
Locativevyaṅgyārthakaumudyām vyaṅgyārthakaumudyoḥ vyaṅgyārthakaumudīṣu

Compound vyaṅgyārthakaumudi - vyaṅgyārthakaumudī -

Adverb -vyaṅgyārthakaumudi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria