Declension table of ?vyaṅgula

Deva

NeuterSingularDualPlural
Nominativevyaṅgulam vyaṅgule vyaṅgulāni
Vocativevyaṅgula vyaṅgule vyaṅgulāni
Accusativevyaṅgulam vyaṅgule vyaṅgulāni
Instrumentalvyaṅgulena vyaṅgulābhyām vyaṅgulaiḥ
Dativevyaṅgulāya vyaṅgulābhyām vyaṅgulebhyaḥ
Ablativevyaṅgulāt vyaṅgulābhyām vyaṅgulebhyaḥ
Genitivevyaṅgulasya vyaṅgulayoḥ vyaṅgulānām
Locativevyaṅgule vyaṅgulayoḥ vyaṅguleṣu

Compound vyaṅgula -

Adverb -vyaṅgulam -vyaṅgulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria