Declension table of ?vyaṅgitaikeṣaṇa

Deva

NeuterSingularDualPlural
Nominativevyaṅgitaikeṣaṇam vyaṅgitaikeṣaṇe vyaṅgitaikeṣaṇāni
Vocativevyaṅgitaikeṣaṇa vyaṅgitaikeṣaṇe vyaṅgitaikeṣaṇāni
Accusativevyaṅgitaikeṣaṇam vyaṅgitaikeṣaṇe vyaṅgitaikeṣaṇāni
Instrumentalvyaṅgitaikeṣaṇena vyaṅgitaikeṣaṇābhyām vyaṅgitaikeṣaṇaiḥ
Dativevyaṅgitaikeṣaṇāya vyaṅgitaikeṣaṇābhyām vyaṅgitaikeṣaṇebhyaḥ
Ablativevyaṅgitaikeṣaṇāt vyaṅgitaikeṣaṇābhyām vyaṅgitaikeṣaṇebhyaḥ
Genitivevyaṅgitaikeṣaṇasya vyaṅgitaikeṣaṇayoḥ vyaṅgitaikeṣaṇānām
Locativevyaṅgitaikeṣaṇe vyaṅgitaikeṣaṇayoḥ vyaṅgitaikeṣaṇeṣu

Compound vyaṅgitaikeṣaṇa -

Adverb -vyaṅgitaikeṣaṇam -vyaṅgitaikeṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria