Declension table of ?vyaṅgitā

Deva

FeminineSingularDualPlural
Nominativevyaṅgitā vyaṅgite vyaṅgitāḥ
Vocativevyaṅgite vyaṅgite vyaṅgitāḥ
Accusativevyaṅgitām vyaṅgite vyaṅgitāḥ
Instrumentalvyaṅgitayā vyaṅgitābhyām vyaṅgitābhiḥ
Dativevyaṅgitāyai vyaṅgitābhyām vyaṅgitābhyaḥ
Ablativevyaṅgitāyāḥ vyaṅgitābhyām vyaṅgitābhyaḥ
Genitivevyaṅgitāyāḥ vyaṅgitayoḥ vyaṅgitānām
Locativevyaṅgitāyām vyaṅgitayoḥ vyaṅgitāsu

Adverb -vyaṅgitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria