Declension table of ?vyaṅgatva

Deva

NeuterSingularDualPlural
Nominativevyaṅgatvam vyaṅgatve vyaṅgatvāni
Vocativevyaṅgatva vyaṅgatve vyaṅgatvāni
Accusativevyaṅgatvam vyaṅgatve vyaṅgatvāni
Instrumentalvyaṅgatvena vyaṅgatvābhyām vyaṅgatvaiḥ
Dativevyaṅgatvāya vyaṅgatvābhyām vyaṅgatvebhyaḥ
Ablativevyaṅgatvāt vyaṅgatvābhyām vyaṅgatvebhyaḥ
Genitivevyaṅgatvasya vyaṅgatvayoḥ vyaṅgatvānām
Locativevyaṅgatve vyaṅgatvayoḥ vyaṅgatveṣu

Compound vyaṅgatva -

Adverb -vyaṅgatvam -vyaṅgatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria