Declension table of ?vyaṅgatā

Deva

FeminineSingularDualPlural
Nominativevyaṅgatā vyaṅgate vyaṅgatāḥ
Vocativevyaṅgate vyaṅgate vyaṅgatāḥ
Accusativevyaṅgatām vyaṅgate vyaṅgatāḥ
Instrumentalvyaṅgatayā vyaṅgatābhyām vyaṅgatābhiḥ
Dativevyaṅgatāyai vyaṅgatābhyām vyaṅgatābhyaḥ
Ablativevyaṅgatāyāḥ vyaṅgatābhyām vyaṅgatābhyaḥ
Genitivevyaṅgatāyāḥ vyaṅgatayoḥ vyaṅgatānām
Locativevyaṅgatāyām vyaṅgatayoḥ vyaṅgatāsu

Adverb -vyaṅgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria