Declension table of ?vyaṅgārtha

Deva

MasculineSingularDualPlural
Nominativevyaṅgārthaḥ vyaṅgārthau vyaṅgārthāḥ
Vocativevyaṅgārtha vyaṅgārthau vyaṅgārthāḥ
Accusativevyaṅgārtham vyaṅgārthau vyaṅgārthān
Instrumentalvyaṅgārthena vyaṅgārthābhyām vyaṅgārthaiḥ vyaṅgārthebhiḥ
Dativevyaṅgārthāya vyaṅgārthābhyām vyaṅgārthebhyaḥ
Ablativevyaṅgārthāt vyaṅgārthābhyām vyaṅgārthebhyaḥ
Genitivevyaṅgārthasya vyaṅgārthayoḥ vyaṅgārthānām
Locativevyaṅgārthe vyaṅgārthayoḥ vyaṅgārtheṣu

Compound vyaṅgārtha -

Adverb -vyaṅgārtham -vyaṅgārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria