Declension table of ?vyaṅgārin

Deva

NeuterSingularDualPlural
Nominativevyaṅgāri vyaṅgāriṇī vyaṅgārīṇi
Vocativevyaṅgārin vyaṅgāri vyaṅgāriṇī vyaṅgārīṇi
Accusativevyaṅgāri vyaṅgāriṇī vyaṅgārīṇi
Instrumentalvyaṅgāriṇā vyaṅgāribhyām vyaṅgāribhiḥ
Dativevyaṅgāriṇe vyaṅgāribhyām vyaṅgāribhyaḥ
Ablativevyaṅgāriṇaḥ vyaṅgāribhyām vyaṅgāribhyaḥ
Genitivevyaṅgāriṇaḥ vyaṅgāriṇoḥ vyaṅgāriṇām
Locativevyaṅgāriṇi vyaṅgāriṇoḥ vyaṅgāriṣu

Compound vyaṅgāri -

Adverb -vyaṅgāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria