Declension table of ?vyaṅgārin

Deva

MasculineSingularDualPlural
Nominativevyaṅgārī vyaṅgāriṇau vyaṅgāriṇaḥ
Vocativevyaṅgārin vyaṅgāriṇau vyaṅgāriṇaḥ
Accusativevyaṅgāriṇam vyaṅgāriṇau vyaṅgāriṇaḥ
Instrumentalvyaṅgāriṇā vyaṅgāribhyām vyaṅgāribhiḥ
Dativevyaṅgāriṇe vyaṅgāribhyām vyaṅgāribhyaḥ
Ablativevyaṅgāriṇaḥ vyaṅgāribhyām vyaṅgāribhyaḥ
Genitivevyaṅgāriṇaḥ vyaṅgāriṇoḥ vyaṅgāriṇām
Locativevyaṅgāriṇi vyaṅgāriṇoḥ vyaṅgāriṣu

Compound vyaṅgāri -

Adverb -vyaṅgāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria