Declension table of ?vyaṅgāriṇī

Deva

FeminineSingularDualPlural
Nominativevyaṅgāriṇī vyaṅgāriṇyau vyaṅgāriṇyaḥ
Vocativevyaṅgāriṇi vyaṅgāriṇyau vyaṅgāriṇyaḥ
Accusativevyaṅgāriṇīm vyaṅgāriṇyau vyaṅgāriṇīḥ
Instrumentalvyaṅgāriṇyā vyaṅgāriṇībhyām vyaṅgāriṇībhiḥ
Dativevyaṅgāriṇyai vyaṅgāriṇībhyām vyaṅgāriṇībhyaḥ
Ablativevyaṅgāriṇyāḥ vyaṅgāriṇībhyām vyaṅgāriṇībhyaḥ
Genitivevyaṅgāriṇyāḥ vyaṅgāriṇyoḥ vyaṅgāriṇīnām
Locativevyaṅgāriṇyām vyaṅgāriṇyoḥ vyaṅgāriṇīṣu

Compound vyaṅgāriṇi - vyaṅgāriṇī -

Adverb -vyaṅgāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria