Declension table of ?vyaṅgāra

Deva

NeuterSingularDualPlural
Nominativevyaṅgāram vyaṅgāre vyaṅgārāṇi
Vocativevyaṅgāra vyaṅgāre vyaṅgārāṇi
Accusativevyaṅgāram vyaṅgāre vyaṅgārāṇi
Instrumentalvyaṅgāreṇa vyaṅgārābhyām vyaṅgāraiḥ
Dativevyaṅgārāya vyaṅgārābhyām vyaṅgārebhyaḥ
Ablativevyaṅgārāt vyaṅgārābhyām vyaṅgārebhyaḥ
Genitivevyaṅgārasya vyaṅgārayoḥ vyaṅgārāṇām
Locativevyaṅgāre vyaṅgārayoḥ vyaṅgāreṣu

Compound vyaṅgāra -

Adverb -vyaṅgāram -vyaṅgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria