Declension table of ?vyaṅga

Deva

NeuterSingularDualPlural
Nominativevyaṅgam vyaṅge vyaṅgāni
Vocativevyaṅga vyaṅge vyaṅgāni
Accusativevyaṅgam vyaṅge vyaṅgāni
Instrumentalvyaṅgena vyaṅgābhyām vyaṅgaiḥ
Dativevyaṅgāya vyaṅgābhyām vyaṅgebhyaḥ
Ablativevyaṅgāt vyaṅgābhyām vyaṅgebhyaḥ
Genitivevyaṅgasya vyaṅgayoḥ vyaṅgānām
Locativevyaṅge vyaṅgayoḥ vyaṅgeṣu

Compound vyaṅga -

Adverb -vyaṅgam -vyaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria