Declension table of ?vyadya

Deva

NeuterSingularDualPlural
Nominativevyadyam vyadye vyadyāni
Vocativevyadya vyadye vyadyāni
Accusativevyadyam vyadye vyadyāni
Instrumentalvyadyena vyadyābhyām vyadyaiḥ
Dativevyadyāya vyadyābhyām vyadyebhyaḥ
Ablativevyadyāt vyadyābhyām vyadyebhyaḥ
Genitivevyadyasya vyadyayoḥ vyadyānām
Locativevyadye vyadyayoḥ vyadyeṣu

Compound vyadya -

Adverb -vyadyam -vyadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria