Declension table of ?vyadhyasira

Deva

NeuterSingularDualPlural
Nominativevyadhyasiram vyadhyasire vyadhyasirāṇi
Vocativevyadhyasira vyadhyasire vyadhyasirāṇi
Accusativevyadhyasiram vyadhyasire vyadhyasirāṇi
Instrumentalvyadhyasireṇa vyadhyasirābhyām vyadhyasiraiḥ
Dativevyadhyasirāya vyadhyasirābhyām vyadhyasirebhyaḥ
Ablativevyadhyasirāt vyadhyasirābhyām vyadhyasirebhyaḥ
Genitivevyadhyasirasya vyadhyasirayoḥ vyadhyasirāṇām
Locativevyadhyasire vyadhyasirayoḥ vyadhyasireṣu

Compound vyadhyasira -

Adverb -vyadhyasiram -vyadhyasirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria