Declension table of ?vyadhya

Deva

NeuterSingularDualPlural
Nominativevyadhyam vyadhye vyadhyāni
Vocativevyadhya vyadhye vyadhyāni
Accusativevyadhyam vyadhye vyadhyāni
Instrumentalvyadhyena vyadhyābhyām vyadhyaiḥ
Dativevyadhyāya vyadhyābhyām vyadhyebhyaḥ
Ablativevyadhyāt vyadhyābhyām vyadhyebhyaḥ
Genitivevyadhyasya vyadhyayoḥ vyadhyānām
Locativevyadhye vyadhyayoḥ vyadhyeṣu

Compound vyadhya -

Adverb -vyadhyam -vyadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria