Declension table of ?vyadhya

Deva

MasculineSingularDualPlural
Nominativevyadhyaḥ vyadhyau vyadhyāḥ
Vocativevyadhya vyadhyau vyadhyāḥ
Accusativevyadhyam vyadhyau vyadhyān
Instrumentalvyadhyena vyadhyābhyām vyadhyaiḥ vyadhyebhiḥ
Dativevyadhyāya vyadhyābhyām vyadhyebhyaḥ
Ablativevyadhyāt vyadhyābhyām vyadhyebhyaḥ
Genitivevyadhyasya vyadhyayoḥ vyadhyānām
Locativevyadhye vyadhyayoḥ vyadhyeṣu

Compound vyadhya -

Adverb -vyadhyam -vyadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria