Declension table of ?vyadhvanā

Deva

FeminineSingularDualPlural
Nominativevyadhvanā vyadhvane vyadhvanāḥ
Vocativevyadhvane vyadhvane vyadhvanāḥ
Accusativevyadhvanām vyadhvane vyadhvanāḥ
Instrumentalvyadhvanayā vyadhvanābhyām vyadhvanābhiḥ
Dativevyadhvanāyai vyadhvanābhyām vyadhvanābhyaḥ
Ablativevyadhvanāyāḥ vyadhvanābhyām vyadhvanābhyaḥ
Genitivevyadhvanāyāḥ vyadhvanayoḥ vyadhvanānām
Locativevyadhvanāyām vyadhvanayoḥ vyadhvanāsu

Adverb -vyadhvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria