Declension table of ?vyadhvan

Deva

NeuterSingularDualPlural
Nominativevyadhva vyadhvnī vyadhvanī vyadhvāni
Vocativevyadhvan vyadhva vyadhvnī vyadhvanī vyadhvāni
Accusativevyadhva vyadhvnī vyadhvanī vyadhvāni
Instrumentalvyadhvanā vyadhvabhyām vyadhvabhiḥ
Dativevyadhvane vyadhvabhyām vyadhvabhyaḥ
Ablativevyadhvanaḥ vyadhvabhyām vyadhvabhyaḥ
Genitivevyadhvanaḥ vyadhvanoḥ vyadhvanām
Locativevyadhvani vyadhvanoḥ vyadhvasu

Compound vyadhva -

Adverb -vyadhva -vyadhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria