Declension table of ?vyadhva

Deva

NeuterSingularDualPlural
Nominativevyadhvam vyadhve vyadhvāni
Vocativevyadhva vyadhve vyadhvāni
Accusativevyadhvam vyadhve vyadhvāni
Instrumentalvyadhvena vyadhvābhyām vyadhvaiḥ
Dativevyadhvāya vyadhvābhyām vyadhvebhyaḥ
Ablativevyadhvāt vyadhvābhyām vyadhvebhyaḥ
Genitivevyadhvasya vyadhvayoḥ vyadhvānām
Locativevyadhve vyadhvayoḥ vyadhveṣu

Compound vyadhva -

Adverb -vyadhvam -vyadhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria