Declension table of ?vyadhikaraṇapadā

Deva

FeminineSingularDualPlural
Nominativevyadhikaraṇapadā vyadhikaraṇapade vyadhikaraṇapadāḥ
Vocativevyadhikaraṇapade vyadhikaraṇapade vyadhikaraṇapadāḥ
Accusativevyadhikaraṇapadām vyadhikaraṇapade vyadhikaraṇapadāḥ
Instrumentalvyadhikaraṇapadayā vyadhikaraṇapadābhyām vyadhikaraṇapadābhiḥ
Dativevyadhikaraṇapadāyai vyadhikaraṇapadābhyām vyadhikaraṇapadābhyaḥ
Ablativevyadhikaraṇapadāyāḥ vyadhikaraṇapadābhyām vyadhikaraṇapadābhyaḥ
Genitivevyadhikaraṇapadāyāḥ vyadhikaraṇapadayoḥ vyadhikaraṇapadānām
Locativevyadhikaraṇapadāyām vyadhikaraṇapadayoḥ vyadhikaraṇapadāsu

Adverb -vyadhikaraṇapadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria