Declension table of ?vyadhikaraṇadharmāvacchinnavāda

Deva

NeuterSingularDualPlural
Nominativevyadhikaraṇadharmāvacchinnavādam vyadhikaraṇadharmāvacchinnavāde vyadhikaraṇadharmāvacchinnavādāni
Vocativevyadhikaraṇadharmāvacchinnavāda vyadhikaraṇadharmāvacchinnavāde vyadhikaraṇadharmāvacchinnavādāni
Accusativevyadhikaraṇadharmāvacchinnavādam vyadhikaraṇadharmāvacchinnavāde vyadhikaraṇadharmāvacchinnavādāni
Instrumentalvyadhikaraṇadharmāvacchinnavādena vyadhikaraṇadharmāvacchinnavādābhyām vyadhikaraṇadharmāvacchinnavādaiḥ
Dativevyadhikaraṇadharmāvacchinnavādāya vyadhikaraṇadharmāvacchinnavādābhyām vyadhikaraṇadharmāvacchinnavādebhyaḥ
Ablativevyadhikaraṇadharmāvacchinnavādāt vyadhikaraṇadharmāvacchinnavādābhyām vyadhikaraṇadharmāvacchinnavādebhyaḥ
Genitivevyadhikaraṇadharmāvacchinnavādasya vyadhikaraṇadharmāvacchinnavādayoḥ vyadhikaraṇadharmāvacchinnavādānām
Locativevyadhikaraṇadharmāvacchinnavāde vyadhikaraṇadharmāvacchinnavādayoḥ vyadhikaraṇadharmāvacchinnavādeṣu

Compound vyadhikaraṇadharmāvacchinnavāda -

Adverb -vyadhikaraṇadharmāvacchinnavādam -vyadhikaraṇadharmāvacchinnavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria