Declension table of ?vyadhikaraṇadharmāvacchinnābhāvaprakāśa

Deva

MasculineSingularDualPlural
Nominativevyadhikaraṇadharmāvacchinnābhāvaprakāśaḥ vyadhikaraṇadharmāvacchinnābhāvaprakāśau vyadhikaraṇadharmāvacchinnābhāvaprakāśāḥ
Vocativevyadhikaraṇadharmāvacchinnābhāvaprakāśa vyadhikaraṇadharmāvacchinnābhāvaprakāśau vyadhikaraṇadharmāvacchinnābhāvaprakāśāḥ
Accusativevyadhikaraṇadharmāvacchinnābhāvaprakāśam vyadhikaraṇadharmāvacchinnābhāvaprakāśau vyadhikaraṇadharmāvacchinnābhāvaprakāśān
Instrumentalvyadhikaraṇadharmāvacchinnābhāvaprakāśena vyadhikaraṇadharmāvacchinnābhāvaprakāśābhyām vyadhikaraṇadharmāvacchinnābhāvaprakāśaiḥ vyadhikaraṇadharmāvacchinnābhāvaprakāśebhiḥ
Dativevyadhikaraṇadharmāvacchinnābhāvaprakāśāya vyadhikaraṇadharmāvacchinnābhāvaprakāśābhyām vyadhikaraṇadharmāvacchinnābhāvaprakāśebhyaḥ
Ablativevyadhikaraṇadharmāvacchinnābhāvaprakāśāt vyadhikaraṇadharmāvacchinnābhāvaprakāśābhyām vyadhikaraṇadharmāvacchinnābhāvaprakāśebhyaḥ
Genitivevyadhikaraṇadharmāvacchinnābhāvaprakāśasya vyadhikaraṇadharmāvacchinnābhāvaprakāśayoḥ vyadhikaraṇadharmāvacchinnābhāvaprakāśānām
Locativevyadhikaraṇadharmāvacchinnābhāvaprakāśe vyadhikaraṇadharmāvacchinnābhāvaprakāśayoḥ vyadhikaraṇadharmāvacchinnābhāvaprakāśeṣu

Compound vyadhikaraṇadharmāvacchinnābhāvaprakāśa -

Adverb -vyadhikaraṇadharmāvacchinnābhāvaprakāśam -vyadhikaraṇadharmāvacchinnābhāvaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria