Declension table of ?vyadhikaraṇadharmāvacchinnābhāvakroḍa

Deva

NeuterSingularDualPlural
Nominativevyadhikaraṇadharmāvacchinnābhāvakroḍam vyadhikaraṇadharmāvacchinnābhāvakroḍe vyadhikaraṇadharmāvacchinnābhāvakroḍāni
Vocativevyadhikaraṇadharmāvacchinnābhāvakroḍa vyadhikaraṇadharmāvacchinnābhāvakroḍe vyadhikaraṇadharmāvacchinnābhāvakroḍāni
Accusativevyadhikaraṇadharmāvacchinnābhāvakroḍam vyadhikaraṇadharmāvacchinnābhāvakroḍe vyadhikaraṇadharmāvacchinnābhāvakroḍāni
Instrumentalvyadhikaraṇadharmāvacchinnābhāvakroḍena vyadhikaraṇadharmāvacchinnābhāvakroḍābhyām vyadhikaraṇadharmāvacchinnābhāvakroḍaiḥ
Dativevyadhikaraṇadharmāvacchinnābhāvakroḍāya vyadhikaraṇadharmāvacchinnābhāvakroḍābhyām vyadhikaraṇadharmāvacchinnābhāvakroḍebhyaḥ
Ablativevyadhikaraṇadharmāvacchinnābhāvakroḍāt vyadhikaraṇadharmāvacchinnābhāvakroḍābhyām vyadhikaraṇadharmāvacchinnābhāvakroḍebhyaḥ
Genitivevyadhikaraṇadharmāvacchinnābhāvakroḍasya vyadhikaraṇadharmāvacchinnābhāvakroḍayoḥ vyadhikaraṇadharmāvacchinnābhāvakroḍānām
Locativevyadhikaraṇadharmāvacchinnābhāvakroḍe vyadhikaraṇadharmāvacchinnābhāvakroḍayoḥ vyadhikaraṇadharmāvacchinnābhāvakroḍeṣu

Compound vyadhikaraṇadharmāvacchinnābhāvakroḍa -

Adverb -vyadhikaraṇadharmāvacchinnābhāvakroḍam -vyadhikaraṇadharmāvacchinnābhāvakroḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria